भारतीय ज्ञान परम्परा और योग

Shodh Sangam Patrika

Shodh Sangam

Patrika

A National, Peer-reviewed, Quarterly Journal

  ISSN: 3049-0707 (Online)
ISSN: 3049-172X (Print)

Call For Paper - Volume - 2 Issue - 4 (October - December 2025)
Article Title

भारतीय ज्ञान परम्परा और योग

Author(s) विक्रान्त कौशिक, डॉ० भारत वेदालंकार.
Country
Abstract

सम्प्रति विश्वस्य सर्वे जनाः स्वीकृतवन्तः यत् योगः जीवनस्य एकः मार्गः अस्ति यस्य दैनन्दिनस्य कार्यस्य महत्त्वपूर्णः भागः करणीयः । विश्वे सर्वेषु लेखनेषु वेदाः प्राचीनतमाः इति मन्यन्ते एतदपि सिद्धम् । ब्रह्माण्डस्य सृष्टेः अनन्तरं चतुर्णां ऋषीणां अग्निः, वायुः, आदित्यः, अङ्गिरः च ईश्वरेण एव वेदज्ञानं दत्तम् । वेदज्ञानेन सह योगविद्या अपि वर्णिता । अतः स्पष्टं भवति यत् एते ऋषयः योगाभ्यासं कृत्वा एव वैदिकमन्त्रान् दृष्टवन्तः भवेयुः । अत एव वेदे बहुषु स्थानेषु योगवर्णनं प्राप्यते । भारतीयशास्त्रेषु वेदाः सर्वशास्त्राणां आत्मा इति मन्यन्ते, स्वतः परं शास्त्रम् अपि अस्ति । वेदः ग्रन्थः यः सूर्यवत् स्वप्रकाशः अस्ति तथा च तेन सह पाठितानि सर्वाणि अपि प्रकाशयति। अध्यात्मस्य उच्चतमं शिखरं प्राप्तुं वेदानां मूलविषयः अस्ति । एतेषु सर्वेषु कार्येषु योगाभ्यासः महत्त्वपूर्णः इति मन्यते । सर्वज्ञानावस्थानां वर्णनं ब्रह्मारण्यकविभक्तशास्त्रेषु प्राप्यते, यस्मिन् पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्म इन्द्रियाणि, पञ्च वायुः, महान् शरीरं च मनसा निर्मितं भौतिकं शरीरं च वर्णनं भवति दीयते । योगसाधना याग्यकरणात् पूर्वं वेदेषु दत्तानि सर्वाणि कार्याणि करणस्य अभ्यासः इति वर्णितः अस्ति । तेन सह वेदेषु नादिप्राणयोः वर्णनमपि विद्यते, वेदेषु च यम-नियमस्य, सुगमपच्यस्य आहारस्य, शारीरिकक्रियाविधेः, मन्त्रयोङ्गस्य, लाययोगस्य च उल्लेखः अस्ति । एतैः सर्वैः प्रक्रियाभिः सह ईश्वरस्य आत्मान सह एकतायाः मुख्यसाधनत्वेन योगस्य मूलप्रयोजनम् अपि वेदेषु व्याख्यातम् अस्ति ।

Area संस्कृत
Issue Volume 2, Issue 2 (April - June 2025)
Published 12-05-2025
How to Cite Shodh Sangam Patrika, 2(2), 1-11.

PDF View / Download PDF File