ऋग्वेदस्य सन्दर्भे सोमस्य अधिभूतरूपकचिन्तनम्

Shodh Sangam Patrika

Shodh Sangam

Patrika

A National, Peer-reviewed, Quarterly Journal

  ISSN: 3049-0707 (Online)
ISSN: 3049-172X (Print)

Call For Paper - Volume - 2 Issue - 3 (July - September 2025)
Article Title

ऋग्वेदस्य सन्दर्भे सोमस्य अधिभूतरूपकचिन्तनम्

Author(s) श्री कौशिक राय.
Country
Abstract

वैदिकऋषिणां आत्मचिन्तनं त्रिषु बिन्दुषु अवगन्तुं शक्यते । प्रथमं - भौतिकस्तरात् उपरि उत्थाय आध्यात्मिकस्तरं प्राप्तुं स्थूलतः सूक्ष्मपर्यन्तं गन्तुं प्रयत्नः। एकं विश्वजनीनसत्यं, एकं शाश्वतं शक्तिं, अन्य: च अस्य विशालस्य जगतः मूलं एकमेव सर्वव्यापीं बलं च अन्वेष्टुं वैदिकऋषयः प्रयतन्ते इव दृश्यन्ते । वैदिकसंहितातः उपनिषदपर्यन्तं तस्य आविष्कारस्य प्रमाणीकरणानि व्यञ्जनानि प्राप्नुमः। वैदिकऋषिवचने - "सोमं पिबन्तः अमरः अभवाम, दिव्यं प्रकाशं प्राप्तवन्तः, दिव्यानि तत्त्वानि अवगच्छामः" इति। पीतं सोमं किम्? सोमः दिव्यानन्दस्य अमृतम्। तस्य अमृतस्य पिबनेन अमरः भवति नरः। अथ दिव्यं ज्योतिं पश्यति। दिव्यप्रकाशात् सत्यं ज्ञानं प्राप्यते। सोमः वेदानाम् अत्यन्तं गूढं माधुर्यपूर्णं च प्रहेलिका अस्ति| आनन्दस्य आनन्दस्य च अमृतम् इति कथ्यते - आनन्दस्य मधु - मद्यं | महतीं सृजनशीलतां गहनं रहस्यमयदृष्टिञ्च प्रेरयति | जिह्वां गीतं प्रति चालयति . तया वैदिकद्रष्टारः सोमप्रेरितानां गूढश्लोकनिर्गमने एतावन्तः सृजनात्मकाः प्रचुराः च अभवन् सोमः मानवस्य आयुः दीर्घं करोति इति अपि कथ्यते |. अमृतस्य अमृतम् अस्ति - शाश्वतयौवनस्य कथानकस्रोतः| सोमस्य अग्निविस्फोटाः युद्धक्षेत्रेषु योद्धानां अविश्वसनीयं साहसं वीरतां च ददति| ते सर्वं मृत्युभयं , दुःखं च हरन्ति| अतः सोमस्य अस्मिन् एकीकृतरूपेण तस्य अवधारणा उत्पत्तिं तस्य समग्रसन्दर्भस्य च समीक्षां कर्तुं ऋग्वेदपाठपरिक्रमे एषः शिर्षक: विषयः आलोचित: |

Area संस्कृत
Published In Volume 2, Issue 1, March 2025
Published On 30-03-2025
Cite This राय, श्री कौशिक (2025). ऋग्वेदस्य सन्दर्भे सोमस्य अधिभूतरूपकचिन्तनम्. Shodh Sangam Patrika, 2(1), pp. 90-94.

PDFView / Download PDF File